Original

को ह्यर्जुनं रणे योद्धुं त्वदन्यः पार्थिवोऽर्हति ।यस्य दिव्यानि कर्माणि प्रवदन्ति मनीषिणः ॥ २१ ॥

Segmented

को हि अर्जुनम् रणे योद्धुम् त्वद् अन्यः पार्थिवो ऽर्हति यस्य दिव्यानि कर्माणि प्रवदन्ति मनीषिणः

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
हि हि pos=i
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
योद्धुम् युध् pos=vi
त्वद् त्वद् pos=n,g=,c=5,n=s
अन्यः अन्य pos=n,g=m,c=1,n=s
पार्थिवो पार्थिव pos=n,g=m,c=1,n=s
ऽर्हति अर्ह् pos=v,p=3,n=s,l=lat
यस्य यद् pos=n,g=m,c=6,n=s
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
प्रवदन्ति प्रवद् pos=v,p=3,n=p,l=lat
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p