Original

कपिध्वजस्य चोत्पाते रथस्यामित्रकर्शिनः ।शब्दं सोढुं न शक्ष्यन्ति त्वामृते वीर पार्थिवाः ॥ २० ॥

Segmented

कपिध्वजस्य च उत्पाते रथस्य अमित्र-कर्शिनः शब्दम् सोढुम् न शक्ष्यन्ति त्वाम् ऋते वीर पार्थिवाः

Analysis

Word Lemma Parse
कपिध्वजस्य कपिध्वज pos=n,g=m,c=6,n=s
pos=i
उत्पाते उत्पात pos=n,g=m,c=7,n=s
रथस्य रथ pos=n,g=m,c=6,n=s
अमित्र अमित्र pos=n,comp=y
कर्शिनः कर्शिन् pos=a,g=m,c=6,n=s
शब्दम् शब्द pos=n,g=m,c=2,n=s
सोढुम् सह् pos=vi
pos=i
शक्ष्यन्ति शक् pos=v,p=3,n=p,l=lrt
त्वाम् त्वद् pos=n,g=,c=2,n=s
ऋते ऋते pos=i
वीर वीर pos=n,g=m,c=8,n=s
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p