Original

नदतः पाञ्चजन्यस्य रसतो गाण्डिवस्य च ।श्रुत्वा सर्वाणि सैन्यानि त्रासं यास्यन्ति भारत ॥ १९ ॥

Segmented

नदतः पाञ्चजन्यस्य रसतो गाण्डिवस्य च श्रुत्वा सर्वाणि सैन्यानि त्रासम् यास्यन्ति भारत

Analysis

Word Lemma Parse
नदतः नद् pos=va,g=m,c=6,n=s,f=part
पाञ्चजन्यस्य पाञ्चजन्य pos=n,g=m,c=6,n=s
रसतो रस् pos=va,g=n,c=6,n=s,f=part
गाण्डिवस्य गाण्डिव pos=n,g=n,c=6,n=s
pos=i
श्रुत्वा श्रु pos=vi
सर्वाणि सर्व pos=n,g=n,c=1,n=p
सैन्यानि सैन्य pos=n,g=n,c=1,n=p
त्रासम् त्रास pos=n,g=m,c=2,n=s
यास्यन्ति या pos=v,p=3,n=p,l=lrt
भारत भारत pos=n,g=m,c=8,n=s