Original

यादृशोऽग्निः समिद्धो हि तादृक्पार्थो न संशयः ।यथा वायुर्नरव्याघ्र तथा कृष्णो न संशयः ॥ १८ ॥

Segmented

यादृशो ऽग्निः समिद्धो हि तादृक् पार्थो न संशयः यथा वायुः नर-व्याघ्र तथा कृष्णो न संशयः

Analysis

Word Lemma Parse
यादृशो यादृश pos=a,g=m,c=1,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
समिद्धो समिन्ध् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
तादृक् तादृश् pos=a,g=m,c=1,n=s
पार्थो पार्थ pos=n,g=m,c=1,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
यथा यथा pos=i
वायुः वायु pos=n,g=m,c=1,n=s
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
तथा तथा pos=i
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s