Original

समिद्धोऽग्निर्यथा वीर महाज्वालो द्रुमान्दहेत् ।धार्तराष्ट्रान्प्रधक्ष्यन्ति तथा बाणाः किरीटिनः ॥ १६ ॥

Segmented

समिद्धो ऽग्निः यथा वीर महा-ज्वालः द्रुमान् दहेत् धार्तराष्ट्रान् प्रधक्ष्यन्ति तथा बाणाः किरीटिनः

Analysis

Word Lemma Parse
समिद्धो समिन्ध् pos=va,g=m,c=1,n=s,f=part
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
यथा यथा pos=i
वीर वीर pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
ज्वालः ज्वाला pos=n,g=m,c=1,n=s
द्रुमान् द्रुम pos=n,g=m,c=2,n=p
दहेत् दह् pos=v,p=3,n=s,l=vidhilin
धार्तराष्ट्रान् धार्तराष्ट्र pos=n,g=m,c=2,n=p
प्रधक्ष्यन्ति प्रदह् pos=v,p=3,n=p,l=lrt
तथा तथा pos=i
बाणाः बाण pos=n,g=m,c=1,n=p
किरीटिनः किरीटिन् pos=n,g=m,c=6,n=s