Original

अद्य गाण्डीवघोषस्य वीर्यज्ञाः सव्यसाचिनः ।कुरवः संत्रसिष्यन्ति वज्रपाणेरिवासुराः ॥ १४ ॥

Segmented

अद्य गाण्डीव-घोषस्य वीर्य-ज्ञाः सव्यसाचिनः कुरवः संत्रसिष्यन्ति वज्रपाणेः इव असुराः

Analysis

Word Lemma Parse
अद्य अद्य pos=i
गाण्डीव गाण्डीव pos=n,comp=y
घोषस्य घोष pos=n,g=m,c=6,n=s
वीर्य वीर्य pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
सव्यसाचिनः सव्यसाचिन् pos=n,g=m,c=6,n=s
कुरवः कुरु pos=n,g=m,c=1,n=p
संत्रसिष्यन्ति संत्रस् pos=v,p=3,n=p,l=lrt
वज्रपाणेः वज्रपाणि pos=n,g=m,c=5,n=s
इव इव pos=i
असुराः असुर pos=n,g=m,c=1,n=p