Original

बुद्ध्या विशुद्धया युक्तो यः कुरूंस्तारयेद्भयात् ।योधांस्त्वमप्लवे हित्वा पितृलोकं गमिष्यसि ॥ १२ ॥

Segmented

बुद्ध्या विशुद्धया युक्तो यः कुरून् तारयेत् भयात् योधान् त्वम् अप्लवे हित्वा पितृ-लोकम् गमिष्यसि

Analysis

Word Lemma Parse
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
विशुद्धया विशुध् pos=va,g=f,c=3,n=s,f=part
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
यः यद् pos=n,g=m,c=1,n=s
कुरून् कुरु pos=n,g=m,c=2,n=p
तारयेत् तारय् pos=v,p=3,n=s,l=vidhilin
भयात् भय pos=n,g=n,c=5,n=s
योधान् योध pos=n,g=m,c=2,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
अप्लवे अप्लव pos=a,g=m,c=7,n=s
हित्वा हा pos=vi
पितृ पितृ pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
गमिष्यसि गम् pos=v,p=2,n=s,l=lrt