Original

कोशसंजनने मन्त्रे व्यूहप्रहरणेषु च ।नाथमन्यं न पश्यामि कुरूणां कुरुसत्तम ॥ ११ ॥

Segmented

कोश-संजनने मन्त्रे व्यूह-प्रहरणेषु च नाथम् अन्यम् न पश्यामि कुरूणाम् कुरु-सत्तम

Analysis

Word Lemma Parse
कोश कोश pos=n,comp=y
संजनने संजनन pos=a,g=m,c=7,n=s
मन्त्रे मन्त्र pos=n,g=m,c=7,n=s
व्यूह व्यूह pos=n,comp=y
प्रहरणेषु प्रहरण pos=n,g=n,c=7,n=p
pos=i
नाथम् नाथ pos=n,g=m,c=2,n=s
अन्यम् अन्य pos=n,g=m,c=2,n=s
pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
कुरु कुरु pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s