Original

न नूनं सुकृतस्येह फलं कश्चित्समश्नुते ।यत्र धर्मपरो वृद्धः शेते भुवि भवानिह ॥ १० ॥

Segmented

न नूनम् सु कृतस्य इह फलम् कश्चित् समश्नुते यत्र धर्म-परः वृद्धः शेते भुवि भवान् इह

Analysis

Word Lemma Parse
pos=i
नूनम् नूनम् pos=i
सु सु pos=i
कृतस्य कृत pos=n,g=n,c=6,n=s
इह इह pos=i
फलम् फल pos=n,g=n,c=2,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
समश्नुते समश् pos=v,p=3,n=s,l=lat
यत्र यत्र pos=i
धर्म धर्म pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
वृद्धः वृद्ध pos=a,g=m,c=1,n=s
शेते शी pos=v,p=3,n=s,l=lat
भुवि भू pos=n,g=f,c=7,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
इह इह pos=i