Original

स्यालौ तव महात्मानौ राजानौ वृषकाचलौ ।भृशं निजघ्नतुः पार्थमिन्द्रं वृत्रबलाविव ॥ ९ ॥

Segmented

स्यालौ तव महात्मानौ राजानौ वृषक-अचलौ भृशम् निजघ्नतुः पार्थम् इन्द्रम् वृत्र-बलौ इव

Analysis

Word Lemma Parse
स्यालौ स्याल pos=n,g=m,c=1,n=d
तव त्वद् pos=n,g=,c=6,n=s
महात्मानौ महात्मन् pos=a,g=m,c=1,n=d
राजानौ राजन् pos=n,g=m,c=1,n=d
वृषक वृषक pos=n,comp=y
अचलौ अचल pos=n,g=m,c=1,n=d
भृशम् भृशम् pos=i
निजघ्नतुः निहन् pos=v,p=3,n=d,l=lit
पार्थम् पार्थ pos=n,g=m,c=2,n=s
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
वृत्र वृत्र pos=n,comp=y
बलौ बल pos=n,g=m,c=1,n=d
इव इव pos=i