Original

तावेकरथमारूढौ भ्रातरौ वृषकाचलौ ।शरवर्षेण बीभत्सुमविध्येतां पुनः पुनः ॥ ८ ॥

Segmented

तौ एक-रथम् आरूढौ भ्रातरौ वृषक-अचलौ शर-वर्षेण बीभत्सुम् अविध्येताम् पुनः पुनः

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
एक एक pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
आरूढौ आरुह् pos=va,g=m,c=1,n=d,f=part
भ्रातरौ भ्रातृ pos=n,g=m,c=1,n=d
वृषक वृषक pos=n,comp=y
अचलौ अचल pos=n,g=m,c=1,n=d
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
बीभत्सुम् बीभत्सु pos=n,g=m,c=2,n=s
अविध्येताम् व्यध् pos=v,p=3,n=d,l=lan
पुनः पुनर् pos=i
पुनः पुनर् pos=i