Original

हताश्वात्तु रथात्तूर्णमवतीर्य महाभुजः ।आरुरोह रथं भ्रातुरन्यच्च धनुराददे ॥ ७ ॥

Segmented

हत-अश्वात् तु रथात् तूर्णम् अवतीर्य महा-भुजः आरुरोह रथम् भ्रातुः अन्यत् च धनुः आददे

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
अश्वात् अश्व pos=n,g=m,c=5,n=s
तु तु pos=i
रथात् रथ pos=n,g=m,c=5,n=s
तूर्णम् तूर्णम् pos=i
अवतीर्य अवतृ pos=vi
महा महत् pos=a,comp=y
भुजः भुज pos=n,g=m,c=1,n=s
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
रथम् रथ pos=n,g=m,c=2,n=s
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
अन्यत् अन्य pos=n,g=n,c=2,n=s
pos=i
धनुः धनुस् pos=n,g=n,c=2,n=s
आददे आदा pos=v,p=3,n=s,l=lit