Original

ततोऽर्जुनः शरव्रातैर्नानाप्रहरणैरपि ।गान्धारान्व्याकुलांश्चक्रे सौबलप्रमुखान्पुनः ॥ ५ ॥

Segmented

ततो ऽर्जुनः शर-व्रातैः नाना प्रहरणैः अपि गान्धारान् व्याकुलान् चक्रे सौबल-प्रमुखान् पुनः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽर्जुनः अर्जुन pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
व्रातैः व्रात pos=n,g=m,c=3,n=p
नाना नाना pos=i
प्रहरणैः प्रहरण pos=n,g=n,c=3,n=p
अपि अपि pos=i
गान्धारान् गान्धार pos=n,g=m,c=2,n=p
व्याकुलान् व्याकुल pos=a,g=m,c=2,n=p
चक्रे कृ pos=v,p=3,n=s,l=lit
सौबल सौबल pos=n,comp=y
प्रमुखान् प्रमुख pos=a,g=m,c=2,n=p
पुनः पुनर् pos=i