Original

हतैर्मनुष्यैस्तुरगैश्च सर्वतः शराभिवृष्टैर्द्विरदैश्च पातितैः ।तदा श्वगोमायुबडाभिनादितं विचित्रमायोधशिरो बभूव ह ॥ ४० ॥

Segmented

हतैः मनुष्यैः तुरगैः च सर्वतः शर-अभिवृष्टैः द्विरदैः च पातितैः तदा श्वगोमायुबडाभिनादितम् आयोध-शिरः आयोधशिरो बभूव

Analysis

Word Lemma Parse
हतैः हन् pos=va,g=m,c=3,n=p,f=part
मनुष्यैः मनुष्य pos=n,g=m,c=3,n=p
तुरगैः तुरग pos=n,g=m,c=3,n=p
pos=i
सर्वतः सर्वतस् pos=i
शर शर pos=n,comp=y
अभिवृष्टैः अभिवृष् pos=va,g=m,c=3,n=p,f=part
द्विरदैः द्विरद pos=n,g=m,c=3,n=p
pos=i
पातितैः पातय् pos=va,g=m,c=3,n=p,f=part
तदा तदा pos=i
श्वगोमायुबडाभिनादितम् विचित्र pos=a,g=n,c=1,n=s
आयोध आयोध pos=n,comp=y
शिरः शिरस् pos=n,g=n,c=1,n=s
आयोधशिरो भू pos=v,p=3,n=s,l=lit
बभूव pos=i