Original

वृषकस्य हयान्सूतं धनुश्छत्रं रथं ध्वजम् ।तिलशो व्यधमत्पार्थः सौबलस्य शितैः शरैः ॥ ४ ॥

Segmented

वृषकस्य हयान् सूतम् धनुः छत्रम् रथम् ध्वजम् तिलशो व्यधमत् पार्थः सौबलस्य शितैः शरैः

Analysis

Word Lemma Parse
वृषकस्य वृषक pos=n,g=m,c=6,n=s
हयान् हय pos=n,g=m,c=2,n=p
सूतम् सूत pos=n,g=m,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
छत्रम् छत्त्र pos=n,g=n,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
तिलशो तिलशस् pos=i
व्यधमत् विधम् pos=v,p=3,n=s,l=lan
पार्थः पार्थ pos=n,g=m,c=1,n=s
सौबलस्य सौबल pos=n,g=m,c=6,n=s
शितैः शा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p