Original

न च द्वितीयं व्यसृजत्कुञ्जराश्वनरेषु सः ।पृथगेकशरारुग्णा निपेतुस्ते गतासवः ॥ ३९ ॥

Segmented

न च द्वितीयम् व्यसृजत् कुञ्जर-अश्व-नरेषु सः पृथग् एक-शर-आरुग्णाः निपेतुः ते गतासवः

Analysis

Word Lemma Parse
pos=i
pos=i
द्वितीयम् द्वितीय pos=a,g=m,c=2,n=s
व्यसृजत् विसृज् pos=v,p=3,n=s,l=lan
कुञ्जर कुञ्जर pos=n,comp=y
अश्व अश्व pos=n,comp=y
नरेषु नर pos=n,g=m,c=7,n=p
सः तद् pos=n,g=m,c=1,n=s
पृथग् पृथक् pos=i
एक एक pos=n,comp=y
शर शर pos=n,comp=y
आरुग्णाः आरुज् pos=va,g=m,c=1,n=p,f=part
निपेतुः निपत् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
गतासवः गतासु pos=a,g=m,c=1,n=p