Original

तुरगं रथिनं नागं पदातिमपि मारिष ।विनिर्भिद्य क्षितिं जग्मुर्वल्मीकमिव पन्नगाः ॥ ३८ ॥

Segmented

तुरगम् रथिनम् नागम् पदातिम् अपि मारिष विनिर्भिद्य क्षितिम् जग्मुः वल्मीकम् इव पन्नगाः

Analysis

Word Lemma Parse
तुरगम् तुरग pos=n,g=m,c=2,n=s
रथिनम् रथिन् pos=n,g=m,c=2,n=s
नागम् नाग pos=n,g=m,c=2,n=s
पदातिम् पदाति pos=n,g=m,c=2,n=s
अपि अपि pos=i
मारिष मारिष pos=n,g=m,c=8,n=s
विनिर्भिद्य विनिर्भिद् pos=vi
क्षितिम् क्षिति pos=n,g=f,c=2,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
वल्मीकम् वल्मीक pos=n,g=n,c=2,n=s
इव इव pos=i
पन्नगाः पन्नग pos=n,g=m,c=1,n=p