Original

तेऽर्जुनेन शरा मुक्ताः कङ्कपत्रास्तनुच्छिदः ।शलभा इव संपेतुः संवृण्वाना दिशो दश ॥ ३७ ॥

Segmented

ते ऽर्जुनेन शरा मुक्ताः कङ्क-पत्राः तनु-छिदः शलभा इव संपेतुः संवृण्वाना दिशो दश

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
ऽर्जुनेन अर्जुन pos=n,g=m,c=3,n=s
शरा शर pos=n,g=m,c=1,n=p
मुक्ताः मुच् pos=va,g=m,c=1,n=p,f=part
कङ्क कङ्क pos=n,comp=y
पत्राः पत्त्र pos=n,g=m,c=1,n=p
तनु तनु pos=n,comp=y
छिदः छिद् pos=a,g=m,c=1,n=p
शलभा शलभ pos=n,g=m,c=1,n=p
इव इव pos=i
संपेतुः सम्पत् pos=v,p=3,n=p,l=lit
संवृण्वाना संवृ pos=va,g=m,c=1,n=p,f=part
दिशो दिश् pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=f,c=2,n=p