Original

ते हन्यमानाः पार्थेन त्वदीया व्यथिता भृशम् ।स्वानेव बहवो जघ्नुर्विद्रवन्तस्ततस्ततः ॥ ३६ ॥

Segmented

ते हन्यमानाः पार्थेन त्वदीया व्यथिता भृशम् स्वान् एव बहवो जघ्नुः विद्रु ततस् ततस्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
हन्यमानाः हन् pos=va,g=m,c=1,n=p,f=part
पार्थेन पार्थ pos=n,g=m,c=3,n=s
त्वदीया त्वदीय pos=a,g=m,c=1,n=p
व्यथिता व्यथ् pos=va,g=m,c=1,n=p,f=part
भृशम् भृशम् pos=i
स्वान् स्व pos=a,g=m,c=2,n=p
एव एव pos=i
बहवो बहु pos=a,g=m,c=1,n=p
जघ्नुः हन् pos=v,p=3,n=p,l=lit
विद्रु विद्रु pos=va,g=m,c=1,n=p,f=part
ततस् ततस् pos=i
ततस् ततस् pos=i