Original

तं वासवमिवायान्तं भूरिवर्षशरौघिणम् ।महेष्वासं नरव्याघ्रं नोग्रं कश्चिदवारयत् ॥ ३५ ॥

Segmented

तम् वासवम् इव आयान्तम् भूरि-वर्ष-शर-ओघिनम् महा-इष्वासम् नर-व्याघ्रम् न उग्रम् कश्चिद् अवारयत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
वासवम् वासव pos=n,g=m,c=2,n=s
इव इव pos=i
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
भूरि भूरि pos=n,comp=y
वर्ष वर्ष pos=n,comp=y
शर शर pos=n,comp=y
ओघिनम् ओघिन् pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
इष्वासम् इष्वास pos=n,g=m,c=2,n=s
नर नर pos=n,comp=y
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
pos=i
उग्रम् उग्र pos=a,g=m,c=2,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अवारयत् वारय् pos=v,p=3,n=s,l=lan