Original

नानाविधान्यनीकानि पुत्राणां तव भारत ।अर्जुनो व्यधमत्काले दिवीवाभ्राणि मारुतः ॥ ३४ ॥

Segmented

नानाविधानि अनीकानि पुत्राणाम् तव भारत अर्जुनो व्यधमत् काले दिवि इव अभ्राणि मारुतः

Analysis

Word Lemma Parse
नानाविधानि नानाविध pos=a,g=n,c=2,n=p
अनीकानि अनीक pos=n,g=n,c=2,n=p
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
तव त्वद् pos=n,g=,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s
अर्जुनो अर्जुन pos=n,g=m,c=1,n=s
व्यधमत् विधम् pos=v,p=3,n=s,l=lan
काले काल pos=n,g=m,c=7,n=s
दिवि दिव् pos=n,g=,c=7,n=s
इव इव pos=i
अभ्राणि अभ्र pos=n,g=n,c=2,n=p
मारुतः मारुत pos=n,g=m,c=1,n=s