Original

ततः पुनर्दक्षिणतः संग्रामश्चित्रयोधिनाम् ।सुयुद्धमर्जुनस्यासीदहं तु द्रोणमन्वगाम् ॥ ३३ ॥

Segmented

ततः पुनः दक्षिणतः संग्रामः चित्र-योधिन् सु युद्धम् अर्जुनस्य आसीत् अहम् तु द्रोणम् अन्वगाम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
पुनः पुनर् pos=i
दक्षिणतः दक्षिणतस् pos=i
संग्रामः संग्राम pos=n,g=m,c=1,n=s
चित्र चित्र pos=a,comp=y
योधिन् योधिन् pos=a,g=m,c=6,n=p
सु सु pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
अहम् मद् pos=n,g=,c=1,n=s
तु तु pos=i
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
अन्वगाम् अनुगा pos=v,p=1,n=s,l=lun