Original

शङ्खदुन्दुभिनिर्घोषं वादित्राणां च निस्वनम् ।गाण्डीवस्य च निर्घोषो व्यतिक्रम्यास्पृशद्दिवम् ॥ ३२ ॥

Segmented

शङ्ख-दुन्दुभि-निर्घोषम् वादित्राणाम् च निस्वनम् गाण्डीवस्य च निर्घोषो व्यतिक्रम्य अस्पृशत् दिवम्

Analysis

Word Lemma Parse
शङ्ख शङ्ख pos=n,comp=y
दुन्दुभि दुन्दुभि pos=n,comp=y
निर्घोषम् निर्घोष pos=n,g=m,c=2,n=s
वादित्राणाम् वादित्र pos=n,g=n,c=6,n=p
pos=i
निस्वनम् निस्वन pos=n,g=m,c=2,n=s
गाण्डीवस्य गाण्डीव pos=n,g=m,c=6,n=s
pos=i
निर्घोषो निर्घोष pos=n,g=m,c=1,n=s
व्यतिक्रम्य व्यतिक्रम् pos=vi
अस्पृशत् स्पृश् pos=v,p=3,n=s,l=lan
दिवम् दिव् pos=n,g=,c=2,n=s