Original

नापश्याम ततस्त्वेतत्सैन्यं वै तमसावृतम् ।गाण्डीवस्य च निर्घोषः श्रुतो दक्षिणतो मया ॥ ३१ ॥

Segmented

न अपश्याम ततस् तु एतत् सैन्यम् वै तमसा आवृतम् गाण्डीवस्य च निर्घोषः श्रुतो दक्षिणतो मया

Analysis

Word Lemma Parse
pos=i
अपश्याम पश् pos=v,p=1,n=p,l=lan
ततस् ततस् pos=i
तु तु pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=m,c=2,n=s
वै वै pos=i
तमसा तमस् pos=n,g=n,c=3,n=s
आवृतम् आवृ pos=va,g=n,c=2,n=s,f=part
गाण्डीवस्य गाण्डीव pos=n,g=m,c=6,n=s
pos=i
निर्घोषः निर्घोष pos=n,g=m,c=1,n=s
श्रुतो श्रु pos=va,g=m,c=1,n=s,f=part
दक्षिणतो दक्षिणतस् pos=i
मया मद् pos=n,g=,c=3,n=s