Original

तौ समेत्यार्जुनं वीरौ पुरः पश्चाच्च धन्विनौ ।अविध्येतां महावेगैर्निशितैराशुगैर्भृशम् ॥ ३ ॥

Segmented

तौ समेत्य अर्जुनम् वीरौ पुरः पश्चात् च धन्विनौ अविध्येताम् महा-वेगैः निशितैः आशुगैः भृशम्

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=2,n=d
समेत्य समे pos=vi
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
वीरौ वीर pos=n,g=m,c=1,n=d
पुरः पुरस् pos=i
पश्चात् पश्चात् pos=i
pos=i
धन्विनौ धन्विन् pos=a,g=m,c=1,n=d
अविध्येताम् व्यध् pos=v,p=3,n=d,l=lan
महा महत् pos=a,comp=y
वेगैः वेग pos=n,g=m,c=3,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
आशुगैः आशुग pos=n,g=m,c=3,n=p
भृशम् भृशम् pos=i