Original

सा हन्यमाना पार्थेन पुत्रस्य तव वाहिनी ।द्वैधीभूता महाराज गङ्गेवासाद्य पर्वतम् ॥ २९ ॥

Segmented

सा हन्यमाना पार्थेन पुत्रस्य तव वाहिनी द्वैधीभूता महा-राज गङ्गा इव आसाद्य पर्वतम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
हन्यमाना हन् pos=va,g=f,c=1,n=s,f=part
पार्थेन पार्थ pos=n,g=m,c=3,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
तव त्वद् pos=n,g=,c=6,n=s
वाहिनी वाहिनी pos=n,g=f,c=1,n=s
द्वैधीभूता द्वैधीभू pos=va,g=f,c=1,n=s,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
इव इव pos=i
आसाद्य आसादय् pos=vi
पर्वतम् पर्वत pos=n,g=m,c=2,n=s