Original

ततोऽर्जुनोऽस्त्रविच्छ्रैष्ठ्यं दर्शयन्नात्मनोऽरिषु ।अभ्यवर्षच्छरौघेण कौरवाणामनीकिनीम् ॥ २८ ॥

Segmented

ततो ऽर्जुनो अस्त्र-विद् श्रैष्ठ्यम् दर्शयन्न् आत्मनो ऽरिषु अभ्यवर्षत् शर-ओघेन कौरवाणाम् अनीकिनीम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽर्जुनो अर्जुन pos=n,g=m,c=1,n=s
अस्त्र अस्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
श्रैष्ठ्यम् श्रैष्ठ्य pos=n,g=n,c=2,n=s
दर्शयन्न् दर्शय् pos=va,g=m,c=1,n=s,f=part
आत्मनो आत्मन् pos=n,g=m,c=6,n=s
ऽरिषु अरि pos=n,g=m,c=7,n=p
अभ्यवर्षत् अभिवृष् pos=v,p=3,n=s,l=lan
शर शर pos=n,comp=y
ओघेन ओघ pos=n,g=m,c=3,n=s
कौरवाणाम् कौरव pos=n,g=m,c=6,n=p
अनीकिनीम् अनीकिनी pos=n,g=f,c=2,n=s