Original

तथा हतासु मायासु त्रस्तोऽर्जुनशराहतः ।अपायाज्जवनैरश्वैः शकुनिः प्राकृतो यथा ॥ २७ ॥

Segmented

तथा हतासु मायासु त्रस्तो अर्जुन-शर-आहतः अपायात् जवनैः अश्वैः शकुनिः प्राकृतो यथा

Analysis

Word Lemma Parse
तथा तथा pos=i
हतासु हन् pos=va,g=f,c=7,n=p,f=part
मायासु माया pos=n,g=f,c=7,n=p
त्रस्तो त्रस् pos=va,g=m,c=1,n=s,f=part
अर्जुन अर्जुन pos=n,comp=y
शर शर pos=n,comp=y
आहतः आहन् pos=va,g=m,c=1,n=s,f=part
अपायात् अपया pos=v,p=3,n=s,l=lan
जवनैः जवन pos=a,g=m,c=3,n=p
अश्वैः अश्व pos=n,g=m,c=3,n=p
शकुनिः शकुनि pos=n,g=m,c=1,n=s
प्राकृतो प्राकृत pos=a,g=m,c=1,n=s
यथा यथा pos=i