Original

एवं बहुविधा मायाः सौबलस्य कृताः कृताः ।जघानास्त्रबलेनाशु प्रहसन्नर्जुनस्तदा ॥ २६ ॥

Segmented

एवम् बहुविधा मायाः सौबलस्य कृताः कृताः जघान अस्त्र-बलेन आशु प्रहसन्न् अर्जुनः तदा

Analysis

Word Lemma Parse
एवम् एवम् pos=i
बहुविधा बहुविध pos=a,g=f,c=2,n=p
मायाः माया pos=n,g=f,c=2,n=p
सौबलस्य सौबल pos=n,g=m,c=6,n=s
कृताः कृ pos=va,g=f,c=2,n=p,f=part
कृताः कृ pos=va,g=f,c=2,n=p,f=part
जघान हन् pos=v,p=3,n=s,l=lit
अस्त्र अस्त्र pos=n,comp=y
बलेन बल pos=n,g=n,c=3,n=s
आशु आशु pos=i
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
तदा तदा pos=i