Original

अम्भसस्तस्य नाशार्थमादित्यास्त्रमथार्जुनः ।प्रायुङ्क्ताम्भस्ततस्तेन प्रायशोऽस्त्रेण शोषितम् ॥ २५ ॥

Segmented

अम्भसः तस्य नाश-अर्थम् आदित्य-अस्त्रम् अथ अर्जुनः प्रायुङ्क्त अम्भः ततस् तेन प्रायशो ऽस्त्रेण शोषितम्

Analysis

Word Lemma Parse
अम्भसः अम्भस् pos=n,g=n,c=6,n=s
तस्य तद् pos=n,g=n,c=6,n=s
नाश नाश pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
आदित्य आदित्य pos=n,comp=y
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
अथ अथ pos=i
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
प्रायुङ्क्त प्रयुज् pos=v,p=3,n=s,l=lan
अम्भः अम्भस् pos=n,g=n,c=1,n=s
ततस् ततस् pos=i
तेन तद् pos=n,g=n,c=3,n=s
प्रायशो प्रायशस् pos=i
ऽस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
शोषितम् शोषय् pos=va,g=n,c=1,n=s,f=part