Original

तत्तमोऽस्त्रेण महता ज्योतिषेणार्जुनोऽवधीत् ।हते तस्मिञ्जलौघास्तु प्रादुरासन्भयानकाः ॥ २४ ॥

Segmented

तत् तमो ऽस्त्रेण महता ज्योतिषेन अर्जुनः ऽवधीत् हते तस्मिञ् जल-ओघाः तु प्रादुरासन् भयानकाः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
तमो तमस् pos=n,g=n,c=2,n=s
ऽस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
ज्योतिषेन ज्योतिष pos=n,g=n,c=3,n=s
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
ऽवधीत् वध् pos=v,p=3,n=s,l=lun
हते हन् pos=va,g=n,c=7,n=s,f=part
तस्मिञ् तद् pos=n,g=n,c=7,n=s
जल जल pos=n,comp=y
ओघाः ओघ pos=n,g=m,c=1,n=p
तु तु pos=i
प्रादुरासन् प्रादुरस् pos=v,p=3,n=p,l=lan
भयानकाः भयानक pos=a,g=m,c=1,n=p