Original

ततस्तमः प्रादुरभूदर्जुनस्य रथं प्रति ।तस्माच्च तमसो वाचः क्रूराः पार्थमभर्त्सयन् ॥ २३ ॥

Segmented

ततस् तमः प्रादुरभूद् अर्जुनस्य रथम् प्रति तस्मात् च तमसो वाचः क्रूराः पार्थम् अभर्त्सयन्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तमः तमस् pos=n,g=n,c=1,n=s
प्रादुरभूद् प्रादुर्भू pos=v,p=3,n=s,l=lun
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
तस्मात् तद् pos=n,g=n,c=5,n=s
pos=i
तमसो तमस् pos=n,g=n,c=5,n=s
वाचः वाच् pos=n,g=f,c=1,n=p
क्रूराः क्रूर pos=a,g=f,c=1,n=p
पार्थम् पार्थ pos=n,g=m,c=2,n=s
अभर्त्सयन् भर्त्सय् pos=v,p=3,n=p,l=lan