Original

ते हन्यमानाः शूरेण प्रवरैः सायकैर्दृढैः ।विरुवन्तो महारावान्विनेशुः सर्वतो हताः ॥ २२ ॥

Segmented

ते हन्यमानाः शूरेण प्रवरैः सायकैः दृढैः विरुवन्तो महा-रावान् विनेशुः सर्वतो हताः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
हन्यमानाः हन् pos=va,g=m,c=1,n=p,f=part
शूरेण शूर pos=n,g=m,c=3,n=s
प्रवरैः प्रवर pos=a,g=m,c=3,n=p
सायकैः सायक pos=n,g=m,c=3,n=p
दृढैः दृढ pos=a,g=m,c=3,n=p
विरुवन्तो विरु pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
रावान् राव pos=n,g=m,c=2,n=p
विनेशुः विनश् pos=v,p=3,n=p,l=lit
सर्वतो सर्वतस् pos=i
हताः हन् pos=va,g=m,c=1,n=p,f=part