Original

ततो दिव्यास्त्रविच्छूरः कुन्तीपुत्रो धनंजयः ।विसृजन्निषुजालानि सहसा तान्यताडयत् ॥ २१ ॥

Segmented

ततो दिव्य-अस्त्र-विद् शूरः कुन्ती-पुत्रः धनंजयः विसृजन्न् इषु-जालानि सहसा तानि अताडयत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
दिव्य दिव्य pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
शूरः शूर pos=n,g=m,c=1,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
विसृजन्न् विसृज् pos=va,g=m,c=1,n=s,f=part
इषु इषु pos=n,comp=y
जालानि जाल pos=n,g=n,c=2,n=p
सहसा सहसा pos=i
तानि तद् pos=n,g=n,c=2,n=p
अताडयत् ताडय् pos=v,p=3,n=s,l=lan