Original

ततो गान्धारराजस्य सुतौ परपुरंजयौ ।आर्छेतामर्जुनं संख्ये भ्रातरौ वृषकाचलौ ॥ २ ॥

Segmented

ततो गान्धारराजस्य सुतौ परपुरंजयौ आर्छेताम् अर्जुनम् संख्ये भ्रातरौ वृषक-अचलौ

Analysis

Word Lemma Parse
ततो ततस् pos=i
गान्धारराजस्य गान्धारराज pos=n,g=m,c=6,n=s
सुतौ सुत pos=n,g=m,c=1,n=d
परपुरंजयौ परपुरंजय pos=a,g=m,c=1,n=d
आर्छेताम् ऋछ् pos=v,p=3,n=d,l=lan
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
भ्रातरौ भ्रातृ pos=n,g=m,c=1,n=d
वृषक वृषक pos=n,comp=y
अचलौ अचल pos=n,g=m,c=1,n=d