Original

खरोष्ट्रमहिषाः सिंहा व्याघ्राः सृमरचिल्लिकाः ।ऋक्षाः सालावृका गृध्राः कपयोऽथ सरीसृपाः ॥ १९ ॥

Segmented

खर-उष्ट्र-महिषाः सिंहा व्याघ्राः सृमर-चिल्लिकाः ऋक्षाः सालावृका गृध्राः कपयो ऽथ सरीसृपाः

Analysis

Word Lemma Parse
खर खर pos=n,comp=y
उष्ट्र उष्ट्र pos=n,comp=y
महिषाः महिष pos=n,g=m,c=1,n=p
सिंहा सिंह pos=n,g=m,c=1,n=p
व्याघ्राः व्याघ्र pos=n,g=m,c=1,n=p
सृमर सृमर pos=n,comp=y
चिल्लिकाः चिल्लिका pos=n,g=f,c=1,n=p
ऋक्षाः ऋक्ष pos=n,g=m,c=1,n=p
सालावृका शालावृक pos=n,g=m,c=1,n=p
गृध्राः गृध्र pos=n,g=m,c=1,n=p
कपयो कपि pos=n,g=m,c=1,n=p
ऽथ अथ pos=i
सरीसृपाः सरीसृप pos=n,g=m,c=1,n=p