Original

चक्राणि विशिखाः प्रासा विविधान्यायुधानि च ।प्रपेतुः सर्वतो दिग्भ्यः प्रदिग्भ्यश्चार्जुनं प्रति ॥ १८ ॥

Segmented

चक्राणि विशिखाः प्रासा विविधानि आयुधानि च प्रपेतुः सर्वतो दिग्भ्यः प्रदिग्भ्यः च अर्जुनम् प्रति

Analysis

Word Lemma Parse
चक्राणि चक्र pos=n,g=n,c=1,n=p
विशिखाः विशिख pos=n,g=m,c=1,n=p
प्रासा प्रास pos=n,g=m,c=1,n=p
विविधानि विविध pos=a,g=n,c=1,n=p
आयुधानि आयुध pos=n,g=n,c=1,n=p
pos=i
प्रपेतुः प्रपत् pos=v,p=3,n=p,l=lit
सर्वतो सर्वतस् pos=i
दिग्भ्यः दिश् pos=n,g=f,c=5,n=p
प्रदिग्भ्यः प्रदिश् pos=n,g=,c=5,n=p
pos=i
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
प्रति प्रति pos=i