Original

सकम्पनर्ष्टिनखरा मुसलानि परश्वधाः ।क्षुराः क्षुरप्रनालीका वत्सदन्तास्त्रिसंधिनः ॥ १७ ॥

Segmented

स कम्पन-ऋष्टि-नखराः मुसलानि परश्वधाः क्षुराः क्षुरप्र-नालीकाः वत्सदन्तास् त्रिसंधिनः

Analysis

Word Lemma Parse
pos=i
कम्पन कम्पन pos=n,comp=y
ऋष्टि ऋष्टि pos=n,comp=y
नखराः नखर pos=n,g=m,c=1,n=p
मुसलानि मुसल pos=n,g=n,c=1,n=p
परश्वधाः परश्वध pos=n,g=m,c=1,n=p
क्षुराः क्षुर pos=n,g=m,c=1,n=p
क्षुरप्र क्षुरप्र pos=n,comp=y
नालीकाः नालीक pos=n,g=m,c=1,n=p
वत्सदन्तास् वत्सदन्त pos=n,g=m,c=1,n=p
त्रिसंधिनः त्रिसंधिन् pos=n,g=m,c=1,n=p