Original

निहतौ भ्रातरौ दृष्ट्वा मायाशतविशारदः ।कृष्णौ संमोहयन्मायां विदधे शकुनिस्ततः ॥ १५ ॥

Segmented

निहतौ भ्रातरौ दृष्ट्वा माया-शत-विशारदः कृष्णौ संमोहय् मायाम् विदधे शकुनिः ततस्

Analysis

Word Lemma Parse
निहतौ निहन् pos=va,g=m,c=2,n=d,f=part
भ्रातरौ भ्रातृ pos=n,g=m,c=2,n=d
दृष्ट्वा दृश् pos=vi
माया माया pos=n,comp=y
शत शत pos=n,comp=y
विशारदः विशारद pos=a,g=m,c=1,n=s
कृष्णौ कृष्ण pos=n,g=m,c=2,n=d
संमोहय् संमोहय् pos=va,g=m,c=1,n=s,f=part
मायाम् माया pos=n,g=f,c=2,n=s
विदधे विधा pos=v,p=3,n=s,l=lit
शकुनिः शकुनि pos=n,g=m,c=1,n=s
ततस् ततस् pos=i