Original

दृष्ट्वा विनिहतौ संख्ये मातुलावपलायिनौ ।भृशं मुमुचुरश्रूणि पुत्रास्तव विशां पते ॥ १४ ॥

Segmented

दृष्ट्वा विनिहतौ संख्ये मातुलौ अपलायिनः भृशम् मुमुचुः अश्रूणि पुत्राः ते विशाम् पते

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
विनिहतौ विनिहन् pos=va,g=m,c=2,n=d,f=part
संख्ये संख्य pos=n,g=n,c=7,n=s
मातुलौ मातुल pos=n,g=m,c=2,n=d
अपलायिनः अपलायिन् pos=a,g=m,c=2,n=d
भृशम् भृशम् pos=i
मुमुचुः मुच् pos=v,p=3,n=p,l=lit
अश्रूणि अश्रु pos=n,g=n,c=2,n=p
पुत्राः पुत्र pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s