Original

तयोर्देहौ रथाद्भूमिं गतौ बन्धुजनप्रियौ ।यशो दश दिशः पुण्यं गमयित्वा व्यवस्थितौ ॥ १३ ॥

Segmented

तयोः देहौ रथाद् भूमिम् गतौ बन्धु-जन-प्रियौ यशो दश दिशः पुण्यम् गमयित्वा व्यवस्थितौ

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
देहौ देह pos=n,g=m,c=1,n=d
रथाद् रथ pos=n,g=m,c=5,n=s
भूमिम् भूमि pos=n,g=f,c=2,n=s
गतौ गम् pos=va,g=m,c=1,n=d,f=part
बन्धु बन्धु pos=n,comp=y
जन जन pos=n,comp=y
प्रियौ प्रिय pos=a,g=m,c=1,n=d
यशो यशस् pos=n,g=n,c=2,n=s
दश दशन् pos=n,g=f,c=2,n=p
दिशः दिश् pos=n,g=f,c=2,n=p
पुण्यम् पुण्य pos=a,g=n,c=2,n=s
गमयित्वा गमय् pos=vi
व्यवस्थितौ व्यवस्था pos=va,g=m,c=1,n=d,f=part