Original

तौ रथस्थौ नरव्याघ्रौ राजानौ वृषकाचलौ ।संश्लिष्टाङ्गौ स्थितौ राजञ्जघानैकेषुणार्जुनः ॥ ११ ॥

Segmented

तौ रथ-स्थौ नर-व्याघ्रौ राजानौ वृषक-अचलौ संश्लिष्ट-अङ्गौ स्थितौ राजञ् जघान एक-इष्वा अर्जुनः

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=2,n=d
रथ रथ pos=n,comp=y
स्थौ स्थ pos=a,g=m,c=2,n=d
नर नर pos=n,comp=y
व्याघ्रौ व्याघ्र pos=n,g=m,c=2,n=d
राजानौ राजन् pos=n,g=m,c=2,n=d
वृषक वृषक pos=n,comp=y
अचलौ अचल pos=n,g=m,c=2,n=d
संश्लिष्ट संश्लिष् pos=va,comp=y,f=part
अङ्गौ अङ्ग pos=n,g=m,c=2,n=d
स्थितौ स्था pos=va,g=m,c=2,n=d,f=part
राजञ् राजन् pos=n,g=m,c=8,n=s
जघान हन् pos=v,p=3,n=s,l=lit
एक एक pos=n,comp=y
इष्वा इषु pos=n,g=m,c=3,n=s
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s