Original

लब्धलक्ष्यौ तु गान्धारावहतां पाण्डवं पुनः ।निदाघवार्षिकौ मासौ लोकं घर्माम्बुभिर्यथा ॥ १० ॥

Segmented

लब्ध-लक्ष्यौ तु गान्धाराव् अहताम् पाण्डवम् पुनः निदाघ-वार्षिकौ मासौ लोकम् घर्माम्बुभिः यथा

Analysis

Word Lemma Parse
लब्ध लभ् pos=va,comp=y,f=part
लक्ष्यौ लक्ष्य pos=n,g=m,c=1,n=d
तु तु pos=i
गान्धाराव् गान्धार pos=n,g=m,c=1,n=d
अहताम् हन् pos=v,p=3,n=d,l=lun
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
निदाघ निदाघ pos=n,comp=y
वार्षिकौ वार्षिक pos=a,g=m,c=1,n=d
मासौ मास pos=n,g=m,c=1,n=d
लोकम् लोक pos=n,g=m,c=2,n=s
घर्माम्बुभिः घर्माम्बु pos=n,g=n,c=3,n=p
यथा यथा pos=i