Original

संजय उवाच ।प्रियमिन्द्रस्य सततं सखायममितौजसम् ।हत्वा प्राग्ज्योतिषं पार्थः प्रदक्षिणमवर्तत ॥ १ ॥

Segmented

संजय उवाच प्रियम् इन्द्रस्य सततम् सखायम् अमित-ओजसम् हत्वा प्राग्ज्योतिषम् पार्थः प्रदक्षिणम् अवर्तत

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रियम् प्रिय pos=a,g=m,c=2,n=s
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
सततम् सततम् pos=i
सखायम् सखि pos=n,g=,c=2,n=s
अमित अमित pos=a,comp=y
ओजसम् ओजस् pos=n,g=m,c=2,n=s
हत्वा हन् pos=vi
प्राग्ज्योतिषम् प्राग्ज्योतिष pos=n,g=m,c=2,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
अवर्तत वृत् pos=v,p=3,n=s,l=lan