Original

ततो नागस्य तद्वर्म व्यधमत्पाकशासनिः ।शरजालेन स बभौ व्यभ्रः पर्वतराडिव ॥ ८ ॥

Segmented

ततो नागस्य तद् वर्म व्यधमत् पाकशासनिः शर-जालेन स बभौ व्यभ्रः पर्वतराड् इव

Analysis

Word Lemma Parse
ततो ततस् pos=i
नागस्य नाग pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वर्म वर्मन् pos=n,g=n,c=2,n=s
व्यधमत् विधम् pos=v,p=3,n=s,l=lan
पाकशासनिः पाकशासन pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
जालेन जाल pos=n,g=n,c=3,n=s
तद् pos=n,g=m,c=1,n=s
बभौ भा pos=v,p=3,n=s,l=lit
व्यभ्रः व्यभ्र pos=a,g=m,c=1,n=s
पर्वतराड् पर्वतराज् pos=n,g=m,c=1,n=s
इव इव pos=i