Original

तस्य पार्थो धनुश्छित्त्वा शरावापं निहत्य च ।लाडयन्निव राजानं भगदत्तमयोधयत् ॥ ६ ॥

Segmented

तस्य पार्थो धनुः छित्त्वा शरावापम् निहत्य च लाडयन्न् इव राजानम् भगदत्तम् अयोधयत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
पार्थो पार्थ pos=n,g=m,c=1,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
छित्त्वा छिद् pos=vi
शरावापम् शरावाप pos=n,g=m,c=2,n=s
निहत्य निहन् pos=vi
pos=i
लाडयन्न् लाडय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
भगदत्तम् भगदत्त pos=n,g=m,c=2,n=s
अयोधयत् योधय् pos=v,p=3,n=s,l=lan