Original

अग्निस्पर्शसमास्तीक्ष्णा भगदत्तेन चोदिताः ।निर्भिद्य देवकीपुत्रं क्षितिं जग्मुः शरास्ततः ॥ ५ ॥

Segmented

अग्नि-स्पर्श-समाः तीक्ष्णाः भगदत्तेन चोदिताः निर्भिद्य देवकीपुत्रम् क्षितिम् जग्मुः शराः ततस्

Analysis

Word Lemma Parse
अग्नि अग्नि pos=n,comp=y
स्पर्श स्पर्श pos=n,comp=y
समाः सम pos=n,g=m,c=1,n=p
तीक्ष्णाः तीक्ष्ण pos=a,g=m,c=1,n=p
भगदत्तेन भगदत्त pos=n,g=m,c=3,n=s
चोदिताः चोदय् pos=va,g=m,c=1,n=p,f=part
निर्भिद्य निर्भिद् pos=vi
देवकीपुत्रम् देवकीपुत्र pos=n,g=m,c=2,n=s
क्षितिम् क्षिति pos=n,g=f,c=2,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
शराः शर pos=n,g=m,c=1,n=p
ततस् ततस् pos=i