Original

निहत्य तं नरपतिमिन्द्रविक्रमं सखायमिन्द्रस्य तथैन्द्रिराहवे ।ततोऽपरांस्तव जयकाङ्क्षिणो नरान्बभञ्ज वायुर्बलवान्द्रुमानिव ॥ ४४ ॥

Segmented

निहत्य तम् नरपतिम् इन्द्र-विक्रमम् सखायम् इन्द्रस्य तथा ऐन्द्रि आहवे ततो अपरान् ते जय-काङ्क्षिन् नरान् बभञ्ज वायुः बलवान् द्रुमान् इव

Analysis

Word Lemma Parse
निहत्य निहन् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
नरपतिम् नरपति pos=n,g=m,c=2,n=s
इन्द्र इन्द्र pos=n,comp=y
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
सखायम् सखि pos=n,g=,c=2,n=s
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
तथा तथा pos=i
ऐन्द्रि ऐन्द्रि pos=n,g=m,c=1,n=s
आहवे आहव pos=n,g=m,c=7,n=s
ततो ततस् pos=i
अपरान् अपर pos=n,g=m,c=2,n=p
ते त्वद् pos=n,g=,c=6,n=s
जय जय pos=n,comp=y
काङ्क्षिन् काङ्क्षिन् pos=a,g=m,c=2,n=p
नरान् नर pos=n,g=m,c=2,n=p
बभञ्ज भञ्ज् pos=v,p=3,n=s,l=lit
वायुः वायु pos=n,g=m,c=1,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
द्रुमान् द्रुम pos=n,g=m,c=2,n=p
इव इव pos=i