Original

स हेममाली तपनीयभाण्डात्पपात नागाद्गिरिसंनिकाशात् ।सुपुष्पितो मारुतवेगरुग्णो महीधराग्रादिव कर्णिकारः ॥ ४३ ॥

Segmented

स हेम-माली तपनीय-भाण्डात् पपात नागाद् गिरि-संनिकाशात् सु पुष्पितः मारुत-वेग-रुग्णः महीधर-अग्रात् इव कर्णिकारः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हेम हेमन् pos=n,comp=y
माली मालिन् pos=a,g=m,c=1,n=s
तपनीय तपनीय pos=n,comp=y
भाण्डात् भाण्ड pos=n,g=m,c=5,n=s
पपात पत् pos=v,p=3,n=s,l=lit
नागाद् नाग pos=n,g=m,c=5,n=s
गिरि गिरि pos=n,comp=y
संनिकाशात् संनिकाश pos=a,g=m,c=5,n=s
सु सु pos=i
पुष्पितः पुष्पित pos=a,g=m,c=1,n=s
मारुत मारुत pos=n,comp=y
वेग वेग pos=n,comp=y
रुग्णः रुज् pos=va,g=m,c=1,n=s,f=part
महीधर महीधर pos=n,comp=y
अग्रात् अग्र pos=n,g=n,c=5,n=s
इव इव pos=i
कर्णिकारः कर्णिकार pos=n,g=m,c=1,n=s