Original

शिरसस्तस्य विभ्रष्टः पपात च वराङ्कुशः ।नालताडनविभ्रष्टं पलाशं नलिनादिव ॥ ४२ ॥

Segmented

शिरस्तः तस्य विभ्रष्टः पपात च वर-अङ्कुशः नाल-ताडन-विभ्रष्टम् पलाशम् नलिनाद् इव

Analysis

Word Lemma Parse
शिरस्तः शिरस् pos=n,g=n,c=5,n=s
तस्य तद् pos=n,g=m,c=6,n=s
विभ्रष्टः विभ्रंश् pos=va,g=m,c=1,n=s,f=part
पपात पत् pos=v,p=3,n=s,l=lit
pos=i
वर वर pos=a,comp=y
अङ्कुशः अङ्कुश pos=n,g=m,c=1,n=s
नाल नाल pos=n,comp=y
ताडन ताडन pos=n,comp=y
विभ्रष्टम् विभ्रंश् pos=va,g=m,c=2,n=s,f=part
पलाशम् पलाश pos=n,g=n,c=1,n=s
नलिनाद् नलिन pos=n,g=n,c=5,n=s
इव इव pos=i